Declension table of ?vedagarbharāśi

Deva

MasculineSingularDualPlural
Nominativevedagarbharāśiḥ vedagarbharāśī vedagarbharāśayaḥ
Vocativevedagarbharāśe vedagarbharāśī vedagarbharāśayaḥ
Accusativevedagarbharāśim vedagarbharāśī vedagarbharāśīn
Instrumentalvedagarbharāśinā vedagarbharāśibhyām vedagarbharāśibhiḥ
Dativevedagarbharāśaye vedagarbharāśibhyām vedagarbharāśibhyaḥ
Ablativevedagarbharāśeḥ vedagarbharāśibhyām vedagarbharāśibhyaḥ
Genitivevedagarbharāśeḥ vedagarbharāśyoḥ vedagarbharāśīnām
Locativevedagarbharāśau vedagarbharāśyoḥ vedagarbharāśiṣu

Compound vedagarbharāśi -

Adverb -vedagarbharāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria