Declension table of ?vedagarbhāmāhātmya

Deva

NeuterSingularDualPlural
Nominativevedagarbhāmāhātmyam vedagarbhāmāhātmye vedagarbhāmāhātmyāni
Vocativevedagarbhāmāhātmya vedagarbhāmāhātmye vedagarbhāmāhātmyāni
Accusativevedagarbhāmāhātmyam vedagarbhāmāhātmye vedagarbhāmāhātmyāni
Instrumentalvedagarbhāmāhātmyena vedagarbhāmāhātmyābhyām vedagarbhāmāhātmyaiḥ
Dativevedagarbhāmāhātmyāya vedagarbhāmāhātmyābhyām vedagarbhāmāhātmyebhyaḥ
Ablativevedagarbhāmāhātmyāt vedagarbhāmāhātmyābhyām vedagarbhāmāhātmyebhyaḥ
Genitivevedagarbhāmāhātmyasya vedagarbhāmāhātmyayoḥ vedagarbhāmāhātmyānām
Locativevedagarbhāmāhātmye vedagarbhāmāhātmyayoḥ vedagarbhāmāhātmyeṣu

Compound vedagarbhāmāhātmya -

Adverb -vedagarbhāmāhātmyam -vedagarbhāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria