Declension table of ?vedagarbha

Deva

MasculineSingularDualPlural
Nominativevedagarbhaḥ vedagarbhau vedagarbhāḥ
Vocativevedagarbha vedagarbhau vedagarbhāḥ
Accusativevedagarbham vedagarbhau vedagarbhān
Instrumentalvedagarbheṇa vedagarbhābhyām vedagarbhaiḥ vedagarbhebhiḥ
Dativevedagarbhāya vedagarbhābhyām vedagarbhebhyaḥ
Ablativevedagarbhāt vedagarbhābhyām vedagarbhebhyaḥ
Genitivevedagarbhasya vedagarbhayoḥ vedagarbhāṇām
Locativevedagarbhe vedagarbhayoḥ vedagarbheṣu

Compound vedagarbha -

Adverb -vedagarbham -vedagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria