Declension table of ?vedagātha

Deva

MasculineSingularDualPlural
Nominativevedagāthaḥ vedagāthau vedagāthāḥ
Vocativevedagātha vedagāthau vedagāthāḥ
Accusativevedagātham vedagāthau vedagāthān
Instrumentalvedagāthena vedagāthābhyām vedagāthaiḥ vedagāthebhiḥ
Dativevedagāthāya vedagāthābhyām vedagāthebhyaḥ
Ablativevedagāthāt vedagāthābhyām vedagāthebhyaḥ
Genitivevedagāthasya vedagāthayoḥ vedagāthānām
Locativevedagāthe vedagāthayoḥ vedagātheṣu

Compound vedagātha -

Adverb -vedagātham -vedagāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria