Declension table of ?vedagāmbhīrya

Deva

NeuterSingularDualPlural
Nominativevedagāmbhīryam vedagāmbhīrye vedagāmbhīryāṇi
Vocativevedagāmbhīrya vedagāmbhīrye vedagāmbhīryāṇi
Accusativevedagāmbhīryam vedagāmbhīrye vedagāmbhīryāṇi
Instrumentalvedagāmbhīryeṇa vedagāmbhīryābhyām vedagāmbhīryaiḥ
Dativevedagāmbhīryāya vedagāmbhīryābhyām vedagāmbhīryebhyaḥ
Ablativevedagāmbhīryāt vedagāmbhīryābhyām vedagāmbhīryebhyaḥ
Genitivevedagāmbhīryasya vedagāmbhīryayoḥ vedagāmbhīryāṇām
Locativevedagāmbhīrye vedagāmbhīryayoḥ vedagāmbhīryeṣu

Compound vedagāmbhīrya -

Adverb -vedagāmbhīryam -vedagāmbhīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria