Declension table of vedadīpa

Deva

MasculineSingularDualPlural
Nominativevedadīpaḥ vedadīpau vedadīpāḥ
Vocativevedadīpa vedadīpau vedadīpāḥ
Accusativevedadīpam vedadīpau vedadīpān
Instrumentalvedadīpena vedadīpābhyām vedadīpaiḥ vedadīpebhiḥ
Dativevedadīpāya vedadīpābhyām vedadīpebhyaḥ
Ablativevedadīpāt vedadīpābhyām vedadīpebhyaḥ
Genitivevedadīpasya vedadīpayoḥ vedadīpānām
Locativevedadīpe vedadīpayoḥ vedadīpeṣu

Compound vedadīpa -

Adverb -vedadīpam -vedadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria