Declension table of ?vedadharma

Deva

MasculineSingularDualPlural
Nominativevedadharmaḥ vedadharmau vedadharmāḥ
Vocativevedadharma vedadharmau vedadharmāḥ
Accusativevedadharmam vedadharmau vedadharmān
Instrumentalvedadharmeṇa vedadharmābhyām vedadharmaiḥ vedadharmebhiḥ
Dativevedadharmāya vedadharmābhyām vedadharmebhyaḥ
Ablativevedadharmāt vedadharmābhyām vedadharmebhyaḥ
Genitivevedadharmasya vedadharmayoḥ vedadharmāṇām
Locativevedadharme vedadharmayoḥ vedadharmeṣu

Compound vedadharma -

Adverb -vedadharmam -vedadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria