Declension table of ?vedadhāraṇa

Deva

NeuterSingularDualPlural
Nominativevedadhāraṇam vedadhāraṇe vedadhāraṇāni
Vocativevedadhāraṇa vedadhāraṇe vedadhāraṇāni
Accusativevedadhāraṇam vedadhāraṇe vedadhāraṇāni
Instrumentalvedadhāraṇena vedadhāraṇābhyām vedadhāraṇaiḥ
Dativevedadhāraṇāya vedadhāraṇābhyām vedadhāraṇebhyaḥ
Ablativevedadhāraṇāt vedadhāraṇābhyām vedadhāraṇebhyaḥ
Genitivevedadhāraṇasya vedadhāraṇayoḥ vedadhāraṇānām
Locativevedadhāraṇe vedadhāraṇayoḥ vedadhāraṇeṣu

Compound vedadhāraṇa -

Adverb -vedadhāraṇam -vedadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria