Declension table of ?vedadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativevedadakṣiṇā vedadakṣiṇe vedadakṣiṇāḥ
Vocativevedadakṣiṇe vedadakṣiṇe vedadakṣiṇāḥ
Accusativevedadakṣiṇām vedadakṣiṇe vedadakṣiṇāḥ
Instrumentalvedadakṣiṇayā vedadakṣiṇābhyām vedadakṣiṇābhiḥ
Dativevedadakṣiṇāyai vedadakṣiṇābhyām vedadakṣiṇābhyaḥ
Ablativevedadakṣiṇāyāḥ vedadakṣiṇābhyām vedadakṣiṇābhyaḥ
Genitivevedadakṣiṇāyāḥ vedadakṣiṇayoḥ vedadakṣiṇānām
Locativevedadakṣiṇāyām vedadakṣiṇayoḥ vedadakṣiṇāsu

Adverb -vedadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria