Declension table of ?vedadāna

Deva

NeuterSingularDualPlural
Nominativevedadānam vedadāne vedadānāni
Vocativevedadāna vedadāne vedadānāni
Accusativevedadānam vedadāne vedadānāni
Instrumentalvedadānena vedadānābhyām vedadānaiḥ
Dativevedadānāya vedadānābhyām vedadānebhyaḥ
Ablativevedadānāt vedadānābhyām vedadānebhyaḥ
Genitivevedadānasya vedadānayoḥ vedadānānām
Locativevedadāne vedadānayoḥ vedadāneṣu

Compound vedadāna -

Adverb -vedadānam -vedadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria