Declension table of ?vedadṛṣṭā

Deva

FeminineSingularDualPlural
Nominativevedadṛṣṭā vedadṛṣṭe vedadṛṣṭāḥ
Vocativevedadṛṣṭe vedadṛṣṭe vedadṛṣṭāḥ
Accusativevedadṛṣṭām vedadṛṣṭe vedadṛṣṭāḥ
Instrumentalvedadṛṣṭayā vedadṛṣṭābhyām vedadṛṣṭābhiḥ
Dativevedadṛṣṭāyai vedadṛṣṭābhyām vedadṛṣṭābhyaḥ
Ablativevedadṛṣṭāyāḥ vedadṛṣṭābhyām vedadṛṣṭābhyaḥ
Genitivevedadṛṣṭāyāḥ vedadṛṣṭayoḥ vedadṛṣṭānām
Locativevedadṛṣṭāyām vedadṛṣṭayoḥ vedadṛṣṭāsu

Adverb -vedadṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria