Declension table of ?vedadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevedadṛṣṭam vedadṛṣṭe vedadṛṣṭāni
Vocativevedadṛṣṭa vedadṛṣṭe vedadṛṣṭāni
Accusativevedadṛṣṭam vedadṛṣṭe vedadṛṣṭāni
Instrumentalvedadṛṣṭena vedadṛṣṭābhyām vedadṛṣṭaiḥ
Dativevedadṛṣṭāya vedadṛṣṭābhyām vedadṛṣṭebhyaḥ
Ablativevedadṛṣṭāt vedadṛṣṭābhyām vedadṛṣṭebhyaḥ
Genitivevedadṛṣṭasya vedadṛṣṭayoḥ vedadṛṣṭānām
Locativevedadṛṣṭe vedadṛṣṭayoḥ vedadṛṣṭeṣu

Compound vedadṛṣṭa -

Adverb -vedadṛṣṭam -vedadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria