Declension table of ?vedabhāga

Deva

MasculineSingularDualPlural
Nominativevedabhāgaḥ vedabhāgau vedabhāgāḥ
Vocativevedabhāga vedabhāgau vedabhāgāḥ
Accusativevedabhāgam vedabhāgau vedabhāgān
Instrumentalvedabhāgena vedabhāgābhyām vedabhāgaiḥ vedabhāgebhiḥ
Dativevedabhāgāya vedabhāgābhyām vedabhāgebhyaḥ
Ablativevedabhāgāt vedabhāgābhyām vedabhāgebhyaḥ
Genitivevedabhāgasya vedabhāgayoḥ vedabhāgānām
Locativevedabhāge vedabhāgayoḥ vedabhāgeṣu

Compound vedabhāga -

Adverb -vedabhāgam -vedabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria