Declension table of ?vedabhāṣyakāra

Deva

MasculineSingularDualPlural
Nominativevedabhāṣyakāraḥ vedabhāṣyakārau vedabhāṣyakārāḥ
Vocativevedabhāṣyakāra vedabhāṣyakārau vedabhāṣyakārāḥ
Accusativevedabhāṣyakāram vedabhāṣyakārau vedabhāṣyakārān
Instrumentalvedabhāṣyakāreṇa vedabhāṣyakārābhyām vedabhāṣyakāraiḥ vedabhāṣyakārebhiḥ
Dativevedabhāṣyakārāya vedabhāṣyakārābhyām vedabhāṣyakārebhyaḥ
Ablativevedabhāṣyakārāt vedabhāṣyakārābhyām vedabhāṣyakārebhyaḥ
Genitivevedabhāṣyakārasya vedabhāṣyakārayoḥ vedabhāṣyakārāṇām
Locativevedabhāṣyakāre vedabhāṣyakārayoḥ vedabhāṣyakāreṣu

Compound vedabhāṣyakāra -

Adverb -vedabhāṣyakāram -vedabhāṣyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria