Declension table of vedabāhya

Deva

MasculineSingularDualPlural
Nominativevedabāhyaḥ vedabāhyau vedabāhyāḥ
Vocativevedabāhya vedabāhyau vedabāhyāḥ
Accusativevedabāhyam vedabāhyau vedabāhyān
Instrumentalvedabāhyena vedabāhyābhyām vedabāhyaiḥ vedabāhyebhiḥ
Dativevedabāhyāya vedabāhyābhyām vedabāhyebhyaḥ
Ablativevedabāhyāt vedabāhyābhyām vedabāhyebhyaḥ
Genitivevedabāhyasya vedabāhyayoḥ vedabāhyānām
Locativevedabāhye vedabāhyayoḥ vedabāhyeṣu

Compound vedabāhya -

Adverb -vedabāhyam -vedabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria