Declension table of ?vedāśvā

Deva

FeminineSingularDualPlural
Nominativevedāśvā vedāśve vedāśvāḥ
Vocativevedāśve vedāśve vedāśvāḥ
Accusativevedāśvām vedāśve vedāśvāḥ
Instrumentalvedāśvayā vedāśvābhyām vedāśvābhiḥ
Dativevedāśvāyai vedāśvābhyām vedāśvābhyaḥ
Ablativevedāśvāyāḥ vedāśvābhyām vedāśvābhyaḥ
Genitivevedāśvāyāḥ vedāśvayoḥ vedāśvānām
Locativevedāśvāyām vedāśvayoḥ vedāśvāsu

Adverb -vedāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria