Declension table of ?vedāśra

Deva

MasculineSingularDualPlural
Nominativevedāśraḥ vedāśrau vedāśrāḥ
Vocativevedāśra vedāśrau vedāśrāḥ
Accusativevedāśram vedāśrau vedāśrān
Instrumentalvedāśreṇa vedāśrābhyām vedāśraiḥ vedāśrebhiḥ
Dativevedāśrāya vedāśrābhyām vedāśrebhyaḥ
Ablativevedāśrāt vedāśrābhyām vedāśrebhyaḥ
Genitivevedāśrasya vedāśrayoḥ vedāśrāṇām
Locativevedāśre vedāśrayoḥ vedāśreṣu

Compound vedāśra -

Adverb -vedāśram -vedāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria