Declension table of ?vedāvāpti

Deva

FeminineSingularDualPlural
Nominativevedāvāptiḥ vedāvāptī vedāvāptayaḥ
Vocativevedāvāpte vedāvāptī vedāvāptayaḥ
Accusativevedāvāptim vedāvāptī vedāvāptīḥ
Instrumentalvedāvāptyā vedāvāptibhyām vedāvāptibhiḥ
Dativevedāvāptyai vedāvāptaye vedāvāptibhyām vedāvāptibhyaḥ
Ablativevedāvāptyāḥ vedāvāpteḥ vedāvāptibhyām vedāvāptibhyaḥ
Genitivevedāvāptyāḥ vedāvāpteḥ vedāvāptyoḥ vedāvāptīnām
Locativevedāvāptyām vedāvāptau vedāvāptyoḥ vedāvāptiṣu

Compound vedāvāpti -

Adverb -vedāvāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria