Declension table of ?vedātmana

Deva

MasculineSingularDualPlural
Nominativevedātmanaḥ vedātmanau vedātmanāḥ
Vocativevedātmana vedātmanau vedātmanāḥ
Accusativevedātmanam vedātmanau vedātmanān
Instrumentalvedātmanena vedātmanābhyām vedātmanaiḥ vedātmanebhiḥ
Dativevedātmanāya vedātmanābhyām vedātmanebhyaḥ
Ablativevedātmanāt vedātmanābhyām vedātmanebhyaḥ
Genitivevedātmanasya vedātmanayoḥ vedātmanānām
Locativevedātmane vedātmanayoḥ vedātmaneṣu

Compound vedātmana -

Adverb -vedātmanam -vedātmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria