Declension table of ?vedātman

Deva

MasculineSingularDualPlural
Nominativevedātmā vedātmānau vedātmānaḥ
Vocativevedātman vedātmānau vedātmānaḥ
Accusativevedātmānam vedātmānau vedātmanaḥ
Instrumentalvedātmanā vedātmabhyām vedātmabhiḥ
Dativevedātmane vedātmabhyām vedātmabhyaḥ
Ablativevedātmanaḥ vedātmabhyām vedātmabhyaḥ
Genitivevedātmanaḥ vedātmanoḥ vedātmanām
Locativevedātmani vedātmanoḥ vedātmasu

Compound vedātma -

Adverb -vedātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria