Declension table of vedārthavid

Deva

MasculineSingularDualPlural
Nominativevedārthavit vedārthavidau vedārthavidaḥ
Vocativevedārthavit vedārthavidau vedārthavidaḥ
Accusativevedārthavidam vedārthavidau vedārthavidaḥ
Instrumentalvedārthavidā vedārthavidbhyām vedārthavidbhiḥ
Dativevedārthavide vedārthavidbhyām vedārthavidbhyaḥ
Ablativevedārthavidaḥ vedārthavidbhyām vedārthavidbhyaḥ
Genitivevedārthavidaḥ vedārthavidoḥ vedārthavidām
Locativevedārthavidi vedārthavidoḥ vedārthavitsu

Compound vedārthavit -

Adverb -vedārthavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria