Declension table of vedārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevedārthasaṅgrahaḥ vedārthasaṅgrahau vedārthasaṅgrahāḥ
Vocativevedārthasaṅgraha vedārthasaṅgrahau vedārthasaṅgrahāḥ
Accusativevedārthasaṅgraham vedārthasaṅgrahau vedārthasaṅgrahān
Instrumentalvedārthasaṅgraheṇa vedārthasaṅgrahābhyām vedārthasaṅgrahaiḥ vedārthasaṅgrahebhiḥ
Dativevedārthasaṅgrahāya vedārthasaṅgrahābhyām vedārthasaṅgrahebhyaḥ
Ablativevedārthasaṅgrahāt vedārthasaṅgrahābhyām vedārthasaṅgrahebhyaḥ
Genitivevedārthasaṅgrahasya vedārthasaṅgrahayoḥ vedārthasaṅgrahāṇām
Locativevedārthasaṅgrahe vedārthasaṅgrahayoḥ vedārthasaṅgraheṣu

Compound vedārthasaṅgraha -

Adverb -vedārthasaṅgraham -vedārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria