Declension table of ?vedārthadīpikā

Deva

FeminineSingularDualPlural
Nominativevedārthadīpikā vedārthadīpike vedārthadīpikāḥ
Vocativevedārthadīpike vedārthadīpike vedārthadīpikāḥ
Accusativevedārthadīpikām vedārthadīpike vedārthadīpikāḥ
Instrumentalvedārthadīpikayā vedārthadīpikābhyām vedārthadīpikābhiḥ
Dativevedārthadīpikāyai vedārthadīpikābhyām vedārthadīpikābhyaḥ
Ablativevedārthadīpikāyāḥ vedārthadīpikābhyām vedārthadīpikābhyaḥ
Genitivevedārthadīpikāyāḥ vedārthadīpikayoḥ vedārthadīpikānām
Locativevedārthadīpikāyām vedārthadīpikayoḥ vedārthadīpikāsu

Adverb -vedārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria