Declension table of ?vedārthadīpa

Deva

MasculineSingularDualPlural
Nominativevedārthadīpaḥ vedārthadīpau vedārthadīpāḥ
Vocativevedārthadīpa vedārthadīpau vedārthadīpāḥ
Accusativevedārthadīpam vedārthadīpau vedārthadīpān
Instrumentalvedārthadīpena vedārthadīpābhyām vedārthadīpaiḥ vedārthadīpebhiḥ
Dativevedārthadīpāya vedārthadīpābhyām vedārthadīpebhyaḥ
Ablativevedārthadīpāt vedārthadīpābhyām vedārthadīpebhyaḥ
Genitivevedārthadīpasya vedārthadīpayoḥ vedārthadīpānām
Locativevedārthadīpe vedārthadīpayoḥ vedārthadīpeṣu

Compound vedārthadīpa -

Adverb -vedārthadīpam -vedārthadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria