Declension table of ?vedārthacandra

Deva

MasculineSingularDualPlural
Nominativevedārthacandraḥ vedārthacandrau vedārthacandrāḥ
Vocativevedārthacandra vedārthacandrau vedārthacandrāḥ
Accusativevedārthacandram vedārthacandrau vedārthacandrān
Instrumentalvedārthacandreṇa vedārthacandrābhyām vedārthacandraiḥ vedārthacandrebhiḥ
Dativevedārthacandrāya vedārthacandrābhyām vedārthacandrebhyaḥ
Ablativevedārthacandrāt vedārthacandrābhyām vedārthacandrebhyaḥ
Genitivevedārthacandrasya vedārthacandrayoḥ vedārthacandrāṇām
Locativevedārthacandre vedārthacandrayoḥ vedārthacandreṣu

Compound vedārthacandra -

Adverb -vedārthacandram -vedārthacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria