Declension table of ?vedāra

Deva

MasculineSingularDualPlural
Nominativevedāraḥ vedārau vedārāḥ
Vocativevedāra vedārau vedārāḥ
Accusativevedāram vedārau vedārān
Instrumentalvedāreṇa vedārābhyām vedāraiḥ vedārebhiḥ
Dativevedārāya vedārābhyām vedārebhyaḥ
Ablativevedārāt vedārābhyām vedārebhyaḥ
Genitivevedārasya vedārayoḥ vedārāṇām
Locativevedāre vedārayoḥ vedāreṣu

Compound vedāra -

Adverb -vedāram -vedārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria