Declension table of ?vedānuvacana

Deva

NeuterSingularDualPlural
Nominativevedānuvacanam vedānuvacane vedānuvacanāni
Vocativevedānuvacana vedānuvacane vedānuvacanāni
Accusativevedānuvacanam vedānuvacane vedānuvacanāni
Instrumentalvedānuvacanena vedānuvacanābhyām vedānuvacanaiḥ
Dativevedānuvacanāya vedānuvacanābhyām vedānuvacanebhyaḥ
Ablativevedānuvacanāt vedānuvacanābhyām vedānuvacanebhyaḥ
Genitivevedānuvacanasya vedānuvacanayoḥ vedānuvacanānām
Locativevedānuvacane vedānuvacanayoḥ vedānuvacaneṣu

Compound vedānuvacana -

Adverb -vedānuvacanam -vedānuvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria