Declension table of ?vedānusmṛti

Deva

FeminineSingularDualPlural
Nominativevedānusmṛtiḥ vedānusmṛtī vedānusmṛtayaḥ
Vocativevedānusmṛte vedānusmṛtī vedānusmṛtayaḥ
Accusativevedānusmṛtim vedānusmṛtī vedānusmṛtīḥ
Instrumentalvedānusmṛtyā vedānusmṛtibhyām vedānusmṛtibhiḥ
Dativevedānusmṛtyai vedānusmṛtaye vedānusmṛtibhyām vedānusmṛtibhyaḥ
Ablativevedānusmṛtyāḥ vedānusmṛteḥ vedānusmṛtibhyām vedānusmṛtibhyaḥ
Genitivevedānusmṛtyāḥ vedānusmṛteḥ vedānusmṛtyoḥ vedānusmṛtīnām
Locativevedānusmṛtyām vedānusmṛtau vedānusmṛtyoḥ vedānusmṛtiṣu

Compound vedānusmṛti -

Adverb -vedānusmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria