Declension table of ?vedāntopaniṣad

Deva

FeminineSingularDualPlural
Nominativevedāntopaniṣat vedāntopaniṣadau vedāntopaniṣadaḥ
Vocativevedāntopaniṣat vedāntopaniṣadau vedāntopaniṣadaḥ
Accusativevedāntopaniṣadam vedāntopaniṣadau vedāntopaniṣadaḥ
Instrumentalvedāntopaniṣadā vedāntopaniṣadbhyām vedāntopaniṣadbhiḥ
Dativevedāntopaniṣade vedāntopaniṣadbhyām vedāntopaniṣadbhyaḥ
Ablativevedāntopaniṣadaḥ vedāntopaniṣadbhyām vedāntopaniṣadbhyaḥ
Genitivevedāntopaniṣadaḥ vedāntopaniṣadoḥ vedāntopaniṣadām
Locativevedāntopaniṣadi vedāntopaniṣadoḥ vedāntopaniṣatsu

Compound vedāntopaniṣat -

Adverb -vedāntopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria