Declension table of ?vedāntopagatā

Deva

FeminineSingularDualPlural
Nominativevedāntopagatā vedāntopagate vedāntopagatāḥ
Vocativevedāntopagate vedāntopagate vedāntopagatāḥ
Accusativevedāntopagatām vedāntopagate vedāntopagatāḥ
Instrumentalvedāntopagatayā vedāntopagatābhyām vedāntopagatābhiḥ
Dativevedāntopagatāyai vedāntopagatābhyām vedāntopagatābhyaḥ
Ablativevedāntopagatāyāḥ vedāntopagatābhyām vedāntopagatābhyaḥ
Genitivevedāntopagatāyāḥ vedāntopagatayoḥ vedāntopagatānām
Locativevedāntopagatāyām vedāntopagatayoḥ vedāntopagatāsu

Adverb -vedāntopagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria