Declension table of ?vedāntopagata

Deva

NeuterSingularDualPlural
Nominativevedāntopagatam vedāntopagate vedāntopagatāni
Vocativevedāntopagata vedāntopagate vedāntopagatāni
Accusativevedāntopagatam vedāntopagate vedāntopagatāni
Instrumentalvedāntopagatena vedāntopagatābhyām vedāntopagataiḥ
Dativevedāntopagatāya vedāntopagatābhyām vedāntopagatebhyaḥ
Ablativevedāntopagatāt vedāntopagatābhyām vedāntopagatebhyaḥ
Genitivevedāntopagatasya vedāntopagatayoḥ vedāntopagatānām
Locativevedāntopagate vedāntopagatayoḥ vedāntopagateṣu

Compound vedāntopagata -

Adverb -vedāntopagatam -vedāntopagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria