Declension table of ?vedāntopagata

Deva

MasculineSingularDualPlural
Nominativevedāntopagataḥ vedāntopagatau vedāntopagatāḥ
Vocativevedāntopagata vedāntopagatau vedāntopagatāḥ
Accusativevedāntopagatam vedāntopagatau vedāntopagatān
Instrumentalvedāntopagatena vedāntopagatābhyām vedāntopagataiḥ vedāntopagatebhiḥ
Dativevedāntopagatāya vedāntopagatābhyām vedāntopagatebhyaḥ
Ablativevedāntopagatāt vedāntopagatābhyām vedāntopagatebhyaḥ
Genitivevedāntopagatasya vedāntopagatayoḥ vedāntopagatānām
Locativevedāntopagate vedāntopagatayoḥ vedāntopagateṣu

Compound vedāntopagata -

Adverb -vedāntopagatam -vedāntopagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria