Declension table of vedāntin

Deva

MasculineSingularDualPlural
Nominativevedāntī vedāntinau vedāntinaḥ
Vocativevedāntin vedāntinau vedāntinaḥ
Accusativevedāntinam vedāntinau vedāntinaḥ
Instrumentalvedāntinā vedāntibhyām vedāntibhiḥ
Dativevedāntine vedāntibhyām vedāntibhyaḥ
Ablativevedāntinaḥ vedāntibhyām vedāntibhyaḥ
Genitivevedāntinaḥ vedāntinoḥ vedāntinām
Locativevedāntini vedāntinoḥ vedāntiṣu

Compound vedānti -

Adverb -vedānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria