Declension table of ?vedāntibruvā

Deva

FeminineSingularDualPlural
Nominativevedāntibruvā vedāntibruve vedāntibruvāḥ
Vocativevedāntibruve vedāntibruve vedāntibruvāḥ
Accusativevedāntibruvām vedāntibruve vedāntibruvāḥ
Instrumentalvedāntibruvayā vedāntibruvābhyām vedāntibruvābhiḥ
Dativevedāntibruvāyai vedāntibruvābhyām vedāntibruvābhyaḥ
Ablativevedāntibruvāyāḥ vedāntibruvābhyām vedāntibruvābhyaḥ
Genitivevedāntibruvāyāḥ vedāntibruvayoḥ vedāntibruvāṇām
Locativevedāntibruvāyām vedāntibruvayoḥ vedāntibruvāsu

Adverb -vedāntibruvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria