Declension table of ?vedāntibruva

Deva

NeuterSingularDualPlural
Nominativevedāntibruvam vedāntibruve vedāntibruvāṇi
Vocativevedāntibruva vedāntibruve vedāntibruvāṇi
Accusativevedāntibruvam vedāntibruve vedāntibruvāṇi
Instrumentalvedāntibruveṇa vedāntibruvābhyām vedāntibruvaiḥ
Dativevedāntibruvāya vedāntibruvābhyām vedāntibruvebhyaḥ
Ablativevedāntibruvāt vedāntibruvābhyām vedāntibruvebhyaḥ
Genitivevedāntibruvasya vedāntibruvayoḥ vedāntibruvāṇām
Locativevedāntibruve vedāntibruvayoḥ vedāntibruveṣu

Compound vedāntibruva -

Adverb -vedāntibruvam -vedāntibruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria