Declension table of ?vedāntaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativevedāntaśiromaṇiḥ vedāntaśiromaṇī vedāntaśiromaṇayaḥ
Vocativevedāntaśiromaṇe vedāntaśiromaṇī vedāntaśiromaṇayaḥ
Accusativevedāntaśiromaṇim vedāntaśiromaṇī vedāntaśiromaṇīn
Instrumentalvedāntaśiromaṇinā vedāntaśiromaṇibhyām vedāntaśiromaṇibhiḥ
Dativevedāntaśiromaṇaye vedāntaśiromaṇibhyām vedāntaśiromaṇibhyaḥ
Ablativevedāntaśiromaṇeḥ vedāntaśiromaṇibhyām vedāntaśiromaṇibhyaḥ
Genitivevedāntaśiromaṇeḥ vedāntaśiromaṇyoḥ vedāntaśiromaṇīnām
Locativevedāntaśiromaṇau vedāntaśiromaṇyoḥ vedāntaśiromaṇiṣu

Compound vedāntaśiromaṇi -

Adverb -vedāntaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria