Declension table of ?vedāntaśikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativevedāntaśikhāmaṇiḥ vedāntaśikhāmaṇī vedāntaśikhāmaṇayaḥ
Vocativevedāntaśikhāmaṇe vedāntaśikhāmaṇī vedāntaśikhāmaṇayaḥ
Accusativevedāntaśikhāmaṇim vedāntaśikhāmaṇī vedāntaśikhāmaṇīn
Instrumentalvedāntaśikhāmaṇinā vedāntaśikhāmaṇibhyām vedāntaśikhāmaṇibhiḥ
Dativevedāntaśikhāmaṇaye vedāntaśikhāmaṇibhyām vedāntaśikhāmaṇibhyaḥ
Ablativevedāntaśikhāmaṇeḥ vedāntaśikhāmaṇibhyām vedāntaśikhāmaṇibhyaḥ
Genitivevedāntaśikhāmaṇeḥ vedāntaśikhāmaṇyoḥ vedāntaśikhāmaṇīnām
Locativevedāntaśikhāmaṇau vedāntaśikhāmaṇyoḥ vedāntaśikhāmaṇiṣu

Compound vedāntaśikhāmaṇi -

Adverb -vedāntaśikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria