Declension table of ?vedāntaśāstrasaṅkṣiptaprakriyā

Deva

FeminineSingularDualPlural
Nominativevedāntaśāstrasaṅkṣiptaprakriyā vedāntaśāstrasaṅkṣiptaprakriye vedāntaśāstrasaṅkṣiptaprakriyāḥ
Vocativevedāntaśāstrasaṅkṣiptaprakriye vedāntaśāstrasaṅkṣiptaprakriye vedāntaśāstrasaṅkṣiptaprakriyāḥ
Accusativevedāntaśāstrasaṅkṣiptaprakriyām vedāntaśāstrasaṅkṣiptaprakriye vedāntaśāstrasaṅkṣiptaprakriyāḥ
Instrumentalvedāntaśāstrasaṅkṣiptaprakriyayā vedāntaśāstrasaṅkṣiptaprakriyābhyām vedāntaśāstrasaṅkṣiptaprakriyābhiḥ
Dativevedāntaśāstrasaṅkṣiptaprakriyāyai vedāntaśāstrasaṅkṣiptaprakriyābhyām vedāntaśāstrasaṅkṣiptaprakriyābhyaḥ
Ablativevedāntaśāstrasaṅkṣiptaprakriyāyāḥ vedāntaśāstrasaṅkṣiptaprakriyābhyām vedāntaśāstrasaṅkṣiptaprakriyābhyaḥ
Genitivevedāntaśāstrasaṅkṣiptaprakriyāyāḥ vedāntaśāstrasaṅkṣiptaprakriyayoḥ vedāntaśāstrasaṅkṣiptaprakriyāṇām
Locativevedāntaśāstrasaṅkṣiptaprakriyāyām vedāntaśāstrasaṅkṣiptaprakriyayoḥ vedāntaśāstrasaṅkṣiptaprakriyāsu

Adverb -vedāntaśāstrasaṅkṣiptaprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria