Declension table of ?vedāntavivaraṇa

Deva

NeuterSingularDualPlural
Nominativevedāntavivaraṇam vedāntavivaraṇe vedāntavivaraṇāni
Vocativevedāntavivaraṇa vedāntavivaraṇe vedāntavivaraṇāni
Accusativevedāntavivaraṇam vedāntavivaraṇe vedāntavivaraṇāni
Instrumentalvedāntavivaraṇena vedāntavivaraṇābhyām vedāntavivaraṇaiḥ
Dativevedāntavivaraṇāya vedāntavivaraṇābhyām vedāntavivaraṇebhyaḥ
Ablativevedāntavivaraṇāt vedāntavivaraṇābhyām vedāntavivaraṇebhyaḥ
Genitivevedāntavivaraṇasya vedāntavivaraṇayoḥ vedāntavivaraṇānām
Locativevedāntavivaraṇe vedāntavivaraṇayoḥ vedāntavivaraṇeṣu

Compound vedāntavivaraṇa -

Adverb -vedāntavivaraṇam -vedāntavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria