Declension table of ?vedāntavijñānanaukā

Deva

FeminineSingularDualPlural
Nominativevedāntavijñānanaukā vedāntavijñānanauke vedāntavijñānanaukāḥ
Vocativevedāntavijñānanauke vedāntavijñānanauke vedāntavijñānanaukāḥ
Accusativevedāntavijñānanaukām vedāntavijñānanauke vedāntavijñānanaukāḥ
Instrumentalvedāntavijñānanaukayā vedāntavijñānanaukābhyām vedāntavijñānanaukābhiḥ
Dativevedāntavijñānanaukāyai vedāntavijñānanaukābhyām vedāntavijñānanaukābhyaḥ
Ablativevedāntavijñānanaukāyāḥ vedāntavijñānanaukābhyām vedāntavijñānanaukābhyaḥ
Genitivevedāntavijñānanaukāyāḥ vedāntavijñānanaukayoḥ vedāntavijñānanaukānām
Locativevedāntavijñānanaukāyām vedāntavijñānanaukayoḥ vedāntavijñānanaukāsu

Adverb -vedāntavijñānanaukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria