Declension table of ?vedāntavijñāna

Deva

NeuterSingularDualPlural
Nominativevedāntavijñānam vedāntavijñāne vedāntavijñānāni
Vocativevedāntavijñāna vedāntavijñāne vedāntavijñānāni
Accusativevedāntavijñānam vedāntavijñāne vedāntavijñānāni
Instrumentalvedāntavijñānena vedāntavijñānābhyām vedāntavijñānaiḥ
Dativevedāntavijñānāya vedāntavijñānābhyām vedāntavijñānebhyaḥ
Ablativevedāntavijñānāt vedāntavijñānābhyām vedāntavijñānebhyaḥ
Genitivevedāntavijñānasya vedāntavijñānayoḥ vedāntavijñānānām
Locativevedāntavijñāne vedāntavijñānayoḥ vedāntavijñāneṣu

Compound vedāntavijñāna -

Adverb -vedāntavijñānam -vedāntavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria