Declension table of ?vedāntavid

Deva

NeuterSingularDualPlural
Nominativevedāntavit vedāntavidī vedāntavindi
Vocativevedāntavit vedāntavidī vedāntavindi
Accusativevedāntavit vedāntavidī vedāntavindi
Instrumentalvedāntavidā vedāntavidbhyām vedāntavidbhiḥ
Dativevedāntavide vedāntavidbhyām vedāntavidbhyaḥ
Ablativevedāntavidaḥ vedāntavidbhyām vedāntavidbhyaḥ
Genitivevedāntavidaḥ vedāntavidoḥ vedāntavidām
Locativevedāntavidi vedāntavidoḥ vedāntavitsu

Compound vedāntavit -

Adverb -vedāntavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria