Declension table of ?vedāntavādinī

Deva

FeminineSingularDualPlural
Nominativevedāntavādinī vedāntavādinyau vedāntavādinyaḥ
Vocativevedāntavādini vedāntavādinyau vedāntavādinyaḥ
Accusativevedāntavādinīm vedāntavādinyau vedāntavādinīḥ
Instrumentalvedāntavādinyā vedāntavādinībhyām vedāntavādinībhiḥ
Dativevedāntavādinyai vedāntavādinībhyām vedāntavādinībhyaḥ
Ablativevedāntavādinyāḥ vedāntavādinībhyām vedāntavādinībhyaḥ
Genitivevedāntavādinyāḥ vedāntavādinyoḥ vedāntavādinīnām
Locativevedāntavādinyām vedāntavādinyoḥ vedāntavādinīṣu

Compound vedāntavādini - vedāntavādinī -

Adverb -vedāntavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria