Declension table of ?vedāntavāda

Deva

MasculineSingularDualPlural
Nominativevedāntavādaḥ vedāntavādau vedāntavādāḥ
Vocativevedāntavāda vedāntavādau vedāntavādāḥ
Accusativevedāntavādam vedāntavādau vedāntavādān
Instrumentalvedāntavādena vedāntavādābhyām vedāntavādaiḥ vedāntavādebhiḥ
Dativevedāntavādāya vedāntavādābhyām vedāntavādebhyaḥ
Ablativevedāntavādāt vedāntavādābhyām vedāntavādebhyaḥ
Genitivevedāntavādasya vedāntavādayoḥ vedāntavādānām
Locativevedāntavāde vedāntavādayoḥ vedāntavādeṣu

Compound vedāntavāda -

Adverb -vedāntavādam -vedāntavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria