Declension table of ?vedāntatattvodaya

Deva

MasculineSingularDualPlural
Nominativevedāntatattvodayaḥ vedāntatattvodayau vedāntatattvodayāḥ
Vocativevedāntatattvodaya vedāntatattvodayau vedāntatattvodayāḥ
Accusativevedāntatattvodayam vedāntatattvodayau vedāntatattvodayān
Instrumentalvedāntatattvodayena vedāntatattvodayābhyām vedāntatattvodayaiḥ vedāntatattvodayebhiḥ
Dativevedāntatattvodayāya vedāntatattvodayābhyām vedāntatattvodayebhyaḥ
Ablativevedāntatattvodayāt vedāntatattvodayābhyām vedāntatattvodayebhyaḥ
Genitivevedāntatattvodayasya vedāntatattvodayayoḥ vedāntatattvodayānām
Locativevedāntatattvodaye vedāntatattvodayayoḥ vedāntatattvodayeṣu

Compound vedāntatattvodaya -

Adverb -vedāntatattvodayam -vedāntatattvodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria