Declension table of ?vedāntatattvasāra

Deva

MasculineSingularDualPlural
Nominativevedāntatattvasāraḥ vedāntatattvasārau vedāntatattvasārāḥ
Vocativevedāntatattvasāra vedāntatattvasārau vedāntatattvasārāḥ
Accusativevedāntatattvasāram vedāntatattvasārau vedāntatattvasārān
Instrumentalvedāntatattvasāreṇa vedāntatattvasārābhyām vedāntatattvasāraiḥ vedāntatattvasārebhiḥ
Dativevedāntatattvasārāya vedāntatattvasārābhyām vedāntatattvasārebhyaḥ
Ablativevedāntatattvasārāt vedāntatattvasārābhyām vedāntatattvasārebhyaḥ
Genitivevedāntatattvasārasya vedāntatattvasārayoḥ vedāntatattvasārāṇām
Locativevedāntatattvasāre vedāntatattvasārayoḥ vedāntatattvasāreṣu

Compound vedāntatattvasāra -

Adverb -vedāntatattvasāram -vedāntatattvasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria