Declension table of ?vedāntatattvamuktāvalī

Deva

FeminineSingularDualPlural
Nominativevedāntatattvamuktāvalī vedāntatattvamuktāvalyau vedāntatattvamuktāvalyaḥ
Vocativevedāntatattvamuktāvali vedāntatattvamuktāvalyau vedāntatattvamuktāvalyaḥ
Accusativevedāntatattvamuktāvalīm vedāntatattvamuktāvalyau vedāntatattvamuktāvalīḥ
Instrumentalvedāntatattvamuktāvalyā vedāntatattvamuktāvalībhyām vedāntatattvamuktāvalībhiḥ
Dativevedāntatattvamuktāvalyai vedāntatattvamuktāvalībhyām vedāntatattvamuktāvalībhyaḥ
Ablativevedāntatattvamuktāvalyāḥ vedāntatattvamuktāvalībhyām vedāntatattvamuktāvalībhyaḥ
Genitivevedāntatattvamuktāvalyāḥ vedāntatattvamuktāvalyoḥ vedāntatattvamuktāvalīnām
Locativevedāntatattvamuktāvalyām vedāntatattvamuktāvalyoḥ vedāntatattvamuktāvalīṣu

Compound vedāntatattvamuktāvali - vedāntatattvamuktāvalī -

Adverb -vedāntatattvamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria