Declension table of ?vedāntatātparya

Deva

NeuterSingularDualPlural
Nominativevedāntatātparyam vedāntatātparye vedāntatātparyāṇi
Vocativevedāntatātparya vedāntatātparye vedāntatātparyāṇi
Accusativevedāntatātparyam vedāntatātparye vedāntatātparyāṇi
Instrumentalvedāntatātparyeṇa vedāntatātparyābhyām vedāntatātparyaiḥ
Dativevedāntatātparyāya vedāntatātparyābhyām vedāntatātparyebhyaḥ
Ablativevedāntatātparyāt vedāntatātparyābhyām vedāntatātparyebhyaḥ
Genitivevedāntatātparyasya vedāntatātparyayoḥ vedāntatātparyāṇām
Locativevedāntatātparye vedāntatātparyayoḥ vedāntatātparyeṣu

Compound vedāntatātparya -

Adverb -vedāntatātparyam -vedāntatātparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria