Declension table of ?vedāntasudhārahasya

Deva

NeuterSingularDualPlural
Nominativevedāntasudhārahasyam vedāntasudhārahasye vedāntasudhārahasyāni
Vocativevedāntasudhārahasya vedāntasudhārahasye vedāntasudhārahasyāni
Accusativevedāntasudhārahasyam vedāntasudhārahasye vedāntasudhārahasyāni
Instrumentalvedāntasudhārahasyena vedāntasudhārahasyābhyām vedāntasudhārahasyaiḥ
Dativevedāntasudhārahasyāya vedāntasudhārahasyābhyām vedāntasudhārahasyebhyaḥ
Ablativevedāntasudhārahasyāt vedāntasudhārahasyābhyām vedāntasudhārahasyebhyaḥ
Genitivevedāntasudhārahasyasya vedāntasudhārahasyayoḥ vedāntasudhārahasyānām
Locativevedāntasudhārahasye vedāntasudhārahasyayoḥ vedāntasudhārahasyeṣu

Compound vedāntasudhārahasya -

Adverb -vedāntasudhārahasyam -vedāntasudhārahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria