Declension table of ?vedāntasiddhāntaratnāñjali

Deva

MasculineSingularDualPlural
Nominativevedāntasiddhāntaratnāñjaliḥ vedāntasiddhāntaratnāñjalī vedāntasiddhāntaratnāñjalayaḥ
Vocativevedāntasiddhāntaratnāñjale vedāntasiddhāntaratnāñjalī vedāntasiddhāntaratnāñjalayaḥ
Accusativevedāntasiddhāntaratnāñjalim vedāntasiddhāntaratnāñjalī vedāntasiddhāntaratnāñjalīn
Instrumentalvedāntasiddhāntaratnāñjalinā vedāntasiddhāntaratnāñjalibhyām vedāntasiddhāntaratnāñjalibhiḥ
Dativevedāntasiddhāntaratnāñjalaye vedāntasiddhāntaratnāñjalibhyām vedāntasiddhāntaratnāñjalibhyaḥ
Ablativevedāntasiddhāntaratnāñjaleḥ vedāntasiddhāntaratnāñjalibhyām vedāntasiddhāntaratnāñjalibhyaḥ
Genitivevedāntasiddhāntaratnāñjaleḥ vedāntasiddhāntaratnāñjalyoḥ vedāntasiddhāntaratnāñjalīnām
Locativevedāntasiddhāntaratnāñjalau vedāntasiddhāntaratnāñjalyoḥ vedāntasiddhāntaratnāñjaliṣu

Compound vedāntasiddhāntaratnāñjali -

Adverb -vedāntasiddhāntaratnāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria